心经

新韵传音新韵传音 2022-09-24 18:16 1108 收藏
  • 点击开始播放……
प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo, Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ. rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ, yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam evam eva vedānā-saṁjñā-saṁskāra-vijñānāni Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ. tasmāc cāriputra śūnyatāyāṁ na rūpaṁ na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ, na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī, na rūpa śabda gandha rasa spraṣṭavya dharmāḥ. na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ na vidyā nāvidyā na vidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo. na duḥkha-samudaya-nirodha-mārgā na jñānaṁ na prāptiḥ na abhi-samaya. Tasmān na aprāptitvā bodhisattvāṇāṃ prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ cittāvaraṇa nā stitvād atrasto vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ Tryadhva-vyavasthitā sarva-buddhā prajñā-pāramitām āśritya ānuttarāṃ samyak-sam bodhim abhi-saṃbuddhāḥ Tasmāj jñātavyaṃ prajñā-pāramitā mahā-mantra,maha-vidyā-mantra, anuttara-mantra,asama-samati-mantra Sarva duḥkha pra-śamanaḥ satyam amithyatvāt. Prajña-pāramitām ukto mantraḥ, Tadyathā: gate gate pāra-gate pārasaṃ-gate bodhi svāhā. Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo, Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ. rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ, yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam evam eva vedānā-saṁjñā-saṁskāra-vijñānāni Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ. tasmāc cāriputra śūnyatāyāṁ na rūpaṁ na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ, na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī, na rūpa śabda gandha rasa spraṣṭavya dharmāḥ. na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ na vidyā nāvidyā na vidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo. na duḥkha-samudaya-nirodha-mārgā na jñānaṁ na prāptiḥ na abhi-samaya. Tasmān na aprāptitvā bodhisattvāṇāṃ prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ cittāvaraṇa nā stitvād atrasto vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ Tryadhva-vyavasthitā sarva-buddhā prajñā-pāramitām āśritya ānuttarāṃ samyak-sam bodhim abhi-saṃbuddhāḥ Tasmāj jñātavyaṃ prajñā-pāramitā mahā-mantra,maha-vidyā-mantra, anuttara-mantra,asama-samati-mantra Sarva duḥkha pra-śamanaḥ satyam amithyatvāt. Prajña-pāramitām ukto mantraḥ, Tadyathā: gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

如无法播放底部留言评论,我们会定期检查评论并修复无法播放的音频

下载心经MP3
下载心经歌词
The End