心经

新韵传音新韵传音 2022-09-24 18:16 1111 收藏
[00:01.100]प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ [00:53.299]Āryā valokiteśvara bodhisattva [00:58.967]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo, [01:04.767]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma [01:16.182]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ. [01:23.836]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ, [01:31.438]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam [01:38.103]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni [01:45.730]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā [01:52.466]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ. [02:01.896]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ [02:07.190]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ, [02:15.271]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī, [02:20.548]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ. [02:26.739]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ [02:33.374]na vidyā nāvidyā na vidyākṣayo [02:37.188]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo. [02:42.909]na duḥkha-samudaya-nirodha-mārgā [02:47.689]na jñānaṁ na prāptiḥ na abhi-samaya. [02:51.501]Tasmān na aprāptitvā bodhisattvāṇāṃ [02:55.264]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ [03:01.482]cittāvaraṇa nā stitvād atrasto [03:05.792]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ [03:12.427]Tryadhva-vyavasthitā sarva-buddhā [03:17.129]prajñā-pāramitām āśritya ānuttarāṃ [03:21.021]samyak-sam bodhim abhi-saṃbuddhāḥ [03:26.716]Tasmāj jñātavyaṃ prajñā-pāramitā [03:31.496]mahā-mantra,maha-vidyā-mantra, [03:35.362]anuttara-mantra,asama-samati-mantra [03:41.005]Sarva duḥkha pra-śamanaḥ [03:44.819]satyam amithyatvāt. [03:48.659]Prajña-pāramitām ukto mantraḥ, [03:52.473]Tadyathā: [03:54.380]gate gate pāra-gate pārasaṃ-gate bodhi svāhā. [04:34.425] [04:34.425]Āryā valokiteśvara bodhisattva [04:40.042]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo, [04:45.867]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma [04:57.256]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ. [05:04.962]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ, [05:12.486]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam [05:19.173]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni [05:26.827]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā [05:33.514]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ. [05:43.023]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ [05:48.247]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ, [05:56.345]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī, [06:01.727]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ. [06:07.787]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ [06:14.448]na vidyā nāvidyā na vidyākṣayo [06:18.288]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo. [06:23.957]na duḥkha-samudaya-nirodha-mārgā [06:28.763]na jñānaṁ na prāptiḥ na abhi-samaya. [06:32.551]Tasmān na aprāptitvā bodhisattvāṇāṃ [06:36.339]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ [06:42.530]cittāvaraṇa nā stitvād atrasto [06:46.892]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ [06:53.501]Tryadhva-vyavasthitā sarva-buddhā [06:58.229]prajñā-pāramitām āśritya ānuttarāṃ [07:02.096]samyak-sam bodhim abhi-saṃbuddhāḥ [07:07.790]Tasmāj jñātavyaṃ prajñā-pāramitā [07:12.597]mahā-mantra,maha-vidyā-mantra, [07:16.358]anuttara-mantra,asama-samati-mantra [07:22.053]Sarva duḥkha pra-śamanaḥ [07:25.893]satyam amithyatvāt. [07:29.710]Prajña-pāramitām ukto mantraḥ, [07:33.521]Tadyathā: [07:35.454]gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

下载心经歌词